||Sundarakanda ||

|| Sarga 14||( Slokas in English Script)

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

sundarakāṇḍ
atha caturdaśassargaḥ

sa muhūrtamiva dhyātvā manasā cādhigamyatām|
avaplutō mahātējāḥ prākāraṁ tasya vēśmanaḥ||1||

satu saṁhr̥ṣṭa sarvāṅgaḥ prākārasthō mahākapiḥ|
puṣpitāgrān vasantādau dadarśa vividhān drumān||2||

sālān aśōkān bhavyāṁśca caṁpakāṁśca supuṣpitān|
uddālakān nāgavr̥kṣāṁ ścūtānkapimukhānapi||3||

athāmravaṇa saṁccannāṁ latāśatasamāvr̥tām|
jyāmukta iva nārācaḥ pupluvē vr̥kṣavāṭikām||4||

sapraviśya vicitrāṁ tāṁ vihagairabhināditām|
rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatō vr̥tām||5||

vihagairmr̥gasaṁghaiśca vicitrāṁ citrakānanām|
uditāditya saṁkāśāṁ dadarśa hanumān kapiḥ||6||

vr̥tāṁ nānāvidhairvr̥kṣaiḥ puṣpōpagaphalōpagaiḥ|
kōkilaiḥ bhr̥ṅgarājaiśca mattairnitya niṣēvitām||7||

prahr̥ṣṭa manujē kālē mr̥gapakṣi samākulē|
mattabarhiṇasaṁghuṣṭāṁ nānādvijāgaṇāyutām||8||

mārgamāṇō varārōhāṁ rājaputrīṁ aniṁditām|
sukhaprasuptān vihagān bōdhayāmāsa vānaraḥ||9||

utpatatbhiḥ dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ|
anēka varṇā vividhā mumucuḥ puṣpavr̥ṣṭayaḥ||10||

puṣpāvakīrṇaḥ śuśubhē hanumān mārutātmajaḥ|
aśōkavanikā madhyē yathā puṣpamayō giriḥ||11||

diśaḥ sarvāḥ pradhāvaṁtaṁ vr̥kṣa ṣaṇḍagataṁ kapim|
dr̥ṣṭvā sarvāṇi bhūtāni vasanta iti mēnirē||12||

vr̥kṣēbhyaḥ patitai puṣpaiḥ avakīrṇā pr̥thagvidhaiḥ|
rarāja vasudhā tatra pramadēva vibhūṣitā||13||

tarasvinā tē taravastarasābhi prakampitāḥ|
kusumāni vicitrāṇi sasr̥juḥ kapinā tadā||14||

nirdūta patraśikharāḥ śīrṇapuṣpaphalādrumāḥ|
nikṣipta vastrābharaṇā dhūrta iva parājitaḥ||15||

hanumatā vēgavatā kampitāstē nagōttamāḥ|
puṣpaparṇa phalānyāsu mumucuḥ puṣpaśālinaḥ||16||

vihaṅga saṁghairhīnāstē skandhamātrāśrayā drumāḥ|
babhūvuragamāḥ sarvē mārutēnēva nirthutāḥ||17||

nirdhūta kēśī yuvati ryathā mr̥dita varṇikā|
niṣpītaśubha dantōṣṭhī nakhairdantaiśca vikṣatā ||18||

tathā lāṁṅgūlahastaiśca caraṇābhyāṁca marditā|
babhūvāśōkavanikā prabhagnavarapādapā||19||

mahālatānāṁ dāmāni vyathamattarasā kapiḥ|
yathā prāvr̥ṣi vindhyasya mēghajālāni mārutaḥ||20||

sa tatra maṇi bhūmīśca rājatīśca manōramāḥ|
tathākāñcana bhūmīśca dadarśa vicaran kapiḥ|| 21||

vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā|
mahārhaiḥ maṇisōpānaiḥ upapannāstatastataḥ||22||

muktāpravāḷasikatāḥ spāṭikāntara kuṭṭimāḥ |
kāñcanaistarubhiścitraiḥ tīrajairupaśōbhitāḥ||23||

pullapadmōtpalavanāḥ cakravākōpakūjitāḥ|
natyūharuta saṁghūṣṭā haṁsasārasanāditāḥ||24||

dīrghābhirdrumayuktābhiḥ saridbhiśca samaṁtataḥ|
amr̥tōpama tōyābhiḥ śivābhirupasaṁskr̥tāḥ||25|

latāśatairavatatāḥ santāna kusumāvr̥tāḥ|
nānāgulmāvr̥taghanāḥ karavīra kr̥tāntarāḥ||26||

tatō'mbudhara saṁkāśaṁ pravr̥ddha śikharaṁ girim|
vicitrakūṭaṁ kūṭaiśca sarvataḥ parivāritam||27||

śilāgr̥hairavatataṁ nānāvr̥kṣaiḥ samāvr̥tam|
dadarśa hariśārdūlō ramyaṁ jagati parvatam||28||

dadarśa ca nagāttasmān nadīṁ nipatitāṁ kapiḥ|
aṅkādiva samutsatya priyasya patitāṁ priyām||29||

jalē nipatitāgraiśca pādapairupaśōbhitām|
vāryamāṇāmiva kruddhāṁ pramadāṁ priya bandhubhiḥ||30||

punarāvr̥ttatōyāṁ ca dadarśa sa mahākapiḥ|
prapannāmiva kāntasya kāntāṁ punurupasthitām||31||

tasyā'dūrāt sapadminyō nānādvijagaṇāyutāḥ|
dadarśa hariśārdūlō hanumān mārutātmajaḥ||32||

kr̥trimāṁ dīrghikāṁ cāpi pūrṇāṁ śītēna vāriṇā|
maṇipravara sōpānāṁ muktāsikataśōbhitām||33||

vividhairmr̥gasaṁghaiśca vicitrāṁ citrakānanām|
prāsādaiḥ sumahadbhiśca nirmitairviśvakarmaṇā||34||

kānanaiḥ kr̥timaiścāpi parvata samalaṁkr̥tām|
yē kēcit pādapā statra puṣpōpagapalōpamāḥ||35||

saccatrāḥ savitardīkāḥ sarvē sauvarṇavēdikāḥ|
latāpratānairbahubhiḥ parṇaiśca bahubhirvr̥tām||36||

kāñcanīṁ śiṁśupāmēkām dadarśa hariyūdhapaḥ|
vr̥tāṁ hēmamayībhistu vēdikābhiḥ samaṁtataḥ||37||

sō'paśyat bhūmibhāgāṁśca gartaprasravaṇāni ca|
suvarṇavr̥kṣān aparān dadarśa śikhisannibhān ||38 ||

tēṣāṁ drumāṇāṁ prabhayā mērō riva divākaraḥ|
amanyata tadā vīraḥ kāñcanō'smīti vānaraḥ||39||

tāṁ kāñcanaistarugaṇaiḥ mārutēna ca vījitām|
kiṁkiṇīśatanirghōṣām dr̥ṣṭvā vismaya māgamat||40||

sa puṣpitāgrāṁ rucirāṁ taruṇāṅkura pallavām|
tā māruhya mahābāhuḥ śiṁśupāṁ parṇasaṁvr̥tām||41||

itō drakṣyāmi vaidēhīṁ rāmadarśanalālasām|
itaścētaśca duḥkhārtāṁ saṁpatantīṁ yadr̥chchayā||42||

aśōkavanikā cēyaṁ dr̥ḍhaṁ ramyā durātmanaḥ|
campakaiḥ canda naiścāpi vakuḷaiśca vibhūṣitā||43||

iyaṁ ca naḷīnī ramyā dvijasaṁghaniṣēvitā|
imāṁ sā rāmamahiṣī nūnamēṣyati jānakī||44||

sā rāmā rāmamahiṣī rāghavasya priyā satī|
vanasaṁcāra kuśalā nūnamēṣyati jānakī||45||'

athavā mr̥gaśābākṣī vanasyāsya vicakṣaṇā|
vanamēṣyati sā–ryēha rāmaci-ntānukarśitā||46||

rāmaśōkābhi saṁtaptā sā dēvī vāmalōcanā|
vanavāsē ratā nityam ēṣyatē vanacāriṇī||47||

vanē carāṇāṁ satataṁ nūnaṁ spr̥hayatē purā|
rāmasya dayitā bhāryā janakasya sutā satī||48||

sandhyākālamanāḥ śyāmā dhruva mēṣyati jānakī|
nadīṁ cēmāṁ śivajalāṁ sandhyārthē varavarṇinī||49||
]
tasyāścānurūpēyaṁ aśōkavanikā śubhā|
śubhāyā pārivēndrasya patnī rāmasya sammatā||50||

yadijīvati sā dēvī tārādhipanibhānanā|
āgamiṣyati sā'vaśya mimāṁ śivajalāṁ nadīm||51||

ēvaṁ tu matvā hanumān mahātmā
pratīkṣamāṇō manujēndrasya patnīm|
avēkṣamāṇāśca dadarśa sarvam
supuṣpitē parṇaghanē nilīnaḥ||52||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē caturdaśassargaḥ||

||ōṁ tat sat||

|| Om tat sat ||